Sanskrit tools

Sanskrit declension


Declension of गातव्य gātavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गातव्यम् gātavyam
गातव्ये gātavye
गातव्यानि gātavyāni
Vocative गातव्य gātavya
गातव्ये gātavye
गातव्यानि gātavyāni
Accusative गातव्यम् gātavyam
गातव्ये gātavye
गातव्यानि gātavyāni
Instrumental गातव्येन gātavyena
गातव्याभ्याम् gātavyābhyām
गातव्यैः gātavyaiḥ
Dative गातव्याय gātavyāya
गातव्याभ्याम् gātavyābhyām
गातव्येभ्यः gātavyebhyaḥ
Ablative गातव्यात् gātavyāt
गातव्याभ्याम् gātavyābhyām
गातव्येभ्यः gātavyebhyaḥ
Genitive गातव्यस्य gātavyasya
गातव्ययोः gātavyayoḥ
गातव्यानाम् gātavyānām
Locative गातव्ये gātavye
गातव्ययोः gātavyayoḥ
गातव्येषु gātavyeṣu