Singular | Dual | Plural | |
Nominative |
गातव्यम्
gātavyam |
गातव्ये
gātavye |
गातव्यानि
gātavyāni |
Vocative |
गातव्य
gātavya |
गातव्ये
gātavye |
गातव्यानि
gātavyāni |
Accusative |
गातव्यम्
gātavyam |
गातव्ये
gātavye |
गातव्यानि
gātavyāni |
Instrumental |
गातव्येन
gātavyena |
गातव्याभ्याम्
gātavyābhyām |
गातव्यैः
gātavyaiḥ |
Dative |
गातव्याय
gātavyāya |
गातव्याभ्याम्
gātavyābhyām |
गातव्येभ्यः
gātavyebhyaḥ |
Ablative |
गातव्यात्
gātavyāt |
गातव्याभ्याम्
gātavyābhyām |
गातव्येभ्यः
gātavyebhyaḥ |
Genitive |
गातव्यस्य
gātavyasya |
गातव्ययोः
gātavyayoḥ |
गातव्यानाम्
gātavyānām |
Locative |
गातव्ये
gātavye |
गातव्ययोः
gātavyayoḥ |
गातव्येषु
gātavyeṣu |