Herramientas de sánscrito

Declinación del sánscrito


Declinación de गातव्य gātavya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गातव्यम् gātavyam
गातव्ये gātavye
गातव्यानि gātavyāni
Vocativo गातव्य gātavya
गातव्ये gātavye
गातव्यानि gātavyāni
Acusativo गातव्यम् gātavyam
गातव्ये gātavye
गातव्यानि gātavyāni
Instrumental गातव्येन gātavyena
गातव्याभ्याम् gātavyābhyām
गातव्यैः gātavyaiḥ
Dativo गातव्याय gātavyāya
गातव्याभ्याम् gātavyābhyām
गातव्येभ्यः gātavyebhyaḥ
Ablativo गातव्यात् gātavyāt
गातव्याभ्याम् gātavyābhyām
गातव्येभ्यः gātavyebhyaḥ
Genitivo गातव्यस्य gātavyasya
गातव्ययोः gātavyayoḥ
गातव्यानाम् gātavyānām
Locativo गातव्ये gātavye
गातव्ययोः gātavyayoḥ
गातव्येषु gātavyeṣu