Singular | Dual | Plural | |
Nominative |
गातुः
gātuḥ |
गातू
gātū |
गातवः
gātavaḥ |
Vocative |
गातो
gāto |
गातू
gātū |
गातवः
gātavaḥ |
Accusative |
गातुम्
gātum |
गातू
gātū |
गातूः
gātūḥ |
Instrumental |
गात्वा
gātvā |
गातुभ्याम्
gātubhyām |
गातुभिः
gātubhiḥ |
Dative |
गातवे
gātave गात्वै gātvai |
गातुभ्याम्
gātubhyām |
गातुभ्यः
gātubhyaḥ |
Ablative |
गातोः
gātoḥ गात्वाः gātvāḥ |
गातुभ्याम्
gātubhyām |
गातुभ्यः
gātubhyaḥ |
Genitive |
गातोः
gātoḥ गात्वाः gātvāḥ |
गात्वोः
gātvoḥ |
गातूनाम्
gātūnām |
Locative |
गातौ
gātau गात्वाम् gātvām |
गात्वोः
gātvoḥ |
गातुषु
gātuṣu |