Sanskrit tools

Sanskrit declension


Declension of गातु gātu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गातुः gātuḥ
गातू gātū
गातवः gātavaḥ
Vocative गातो gāto
गातू gātū
गातवः gātavaḥ
Accusative गातुम् gātum
गातू gātū
गातूः gātūḥ
Instrumental गात्वा gātvā
गातुभ्याम् gātubhyām
गातुभिः gātubhiḥ
Dative गातवे gātave
गात्वै gātvai
गातुभ्याम् gātubhyām
गातुभ्यः gātubhyaḥ
Ablative गातोः gātoḥ
गात्वाः gātvāḥ
गातुभ्याम् gātubhyām
गातुभ्यः gātubhyaḥ
Genitive गातोः gātoḥ
गात्वाः gātvāḥ
गात्वोः gātvoḥ
गातूनाम् gātūnām
Locative गातौ gātau
गात्वाम् gātvām
गात्वोः gātvoḥ
गातुषु gātuṣu