| Singular | Dual | Plural | |
| Nominativo |
गातुः
gātuḥ |
गातू
gātū |
गातवः
gātavaḥ |
| Vocativo |
गातो
gāto |
गातू
gātū |
गातवः
gātavaḥ |
| Acusativo |
गातुम्
gātum |
गातू
gātū |
गातूः
gātūḥ |
| Instrumental |
गात्वा
gātvā |
गातुभ्याम्
gātubhyām |
गातुभिः
gātubhiḥ |
| Dativo |
गातवे
gātave गात्वै gātvai |
गातुभ्याम्
gātubhyām |
गातुभ्यः
gātubhyaḥ |
| Ablativo |
गातोः
gātoḥ गात्वाः gātvāḥ |
गातुभ्याम्
gātubhyām |
गातुभ्यः
gātubhyaḥ |
| Genitivo |
गातोः
gātoḥ गात्वाः gātvāḥ |
गात्वोः
gātvoḥ |
गातूनाम्
gātūnām |
| Locativo |
गातौ
gātau गात्वाम् gātvām |
गात्वोः
gātvoḥ |
गातुषु
gātuṣu |