Sanskrit tools

Sanskrit declension


Declension of गातु gātu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गातु gātu
गातुनी gātunī
गातूनि gātūni
Vocative गातो gāto
गातु gātu
गातुनी gātunī
गातूनि gātūni
Accusative गातु gātu
गातुनी gātunī
गातूनि gātūni
Instrumental गातुना gātunā
गातुभ्याम् gātubhyām
गातुभिः gātubhiḥ
Dative गातुने gātune
गातुभ्याम् gātubhyām
गातुभ्यः gātubhyaḥ
Ablative गातुनः gātunaḥ
गातुभ्याम् gātubhyām
गातुभ्यः gātubhyaḥ
Genitive गातुनः gātunaḥ
गातुनोः gātunoḥ
गातूनाम् gātūnām
Locative गातुनि gātuni
गातुनोः gātunoḥ
गातुषु gātuṣu