Singular | Dual | Plural | |
Nominativo |
गातु
gātu |
गातुनी
gātunī |
गातूनि
gātūni |
Vocativo |
गातो
gāto गातु gātu |
गातुनी
gātunī |
गातूनि
gātūni |
Acusativo |
गातु
gātu |
गातुनी
gātunī |
गातूनि
gātūni |
Instrumental |
गातुना
gātunā |
गातुभ्याम्
gātubhyām |
गातुभिः
gātubhiḥ |
Dativo |
गातुने
gātune |
गातुभ्याम्
gātubhyām |
गातुभ्यः
gātubhyaḥ |
Ablativo |
गातुनः
gātunaḥ |
गातुभ्याम्
gātubhyām |
गातुभ्यः
gātubhyaḥ |
Genitivo |
गातुनः
gātunaḥ |
गातुनोः
gātunoḥ |
गातूनाम्
gātūnām |
Locativo |
गातुनि
gātuni |
गातुनोः
gātunoḥ |
गातुषु
gātuṣu |