Singular | Dual | Plural | |
Nominative |
गाथः
gāthaḥ |
गाथौ
gāthau |
गाथाः
gāthāḥ |
Vocative |
गाथ
gātha |
गाथौ
gāthau |
गाथाः
gāthāḥ |
Accusative |
गाथम्
gātham |
गाथौ
gāthau |
गाथान्
gāthān |
Instrumental |
गाथेन
gāthena |
गाथाभ्याम्
gāthābhyām |
गाथैः
gāthaiḥ |
Dative |
गाथाय
gāthāya |
गाथाभ्याम्
gāthābhyām |
गाथेभ्यः
gāthebhyaḥ |
Ablative |
गाथात्
gāthāt |
गाथाभ्याम्
gāthābhyām |
गाथेभ्यः
gāthebhyaḥ |
Genitive |
गाथस्य
gāthasya |
गाथयोः
gāthayoḥ |
गाथानाम्
gāthānām |
Locative |
गाथे
gāthe |
गाथयोः
gāthayoḥ |
गाथेषु
gātheṣu |