Sanskrit tools

Sanskrit declension


Declension of गाथ gātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गाथः gāthaḥ
गाथौ gāthau
गाथाः gāthāḥ
Vocative गाथ gātha
गाथौ gāthau
गाथाः gāthāḥ
Accusative गाथम् gātham
गाथौ gāthau
गाथान् gāthān
Instrumental गाथेन gāthena
गाथाभ्याम् gāthābhyām
गाथैः gāthaiḥ
Dative गाथाय gāthāya
गाथाभ्याम् gāthābhyām
गाथेभ्यः gāthebhyaḥ
Ablative गाथात् gāthāt
गाथाभ्याम् gāthābhyām
गाथेभ्यः gāthebhyaḥ
Genitive गाथस्य gāthasya
गाथयोः gāthayoḥ
गाथानाम् gāthānām
Locative गाथे gāthe
गाथयोः gāthayoḥ
गाथेषु gātheṣu