Singular | Dual | Plural | |
Nominativo |
गाथः
gāthaḥ |
गाथौ
gāthau |
गाथाः
gāthāḥ |
Vocativo |
गाथ
gātha |
गाथौ
gāthau |
गाथाः
gāthāḥ |
Acusativo |
गाथम्
gātham |
गाथौ
gāthau |
गाथान्
gāthān |
Instrumental |
गाथेन
gāthena |
गाथाभ्याम्
gāthābhyām |
गाथैः
gāthaiḥ |
Dativo |
गाथाय
gāthāya |
गाथाभ्याम्
gāthābhyām |
गाथेभ्यः
gāthebhyaḥ |
Ablativo |
गाथात्
gāthāt |
गाथाभ्याम्
gāthābhyām |
गाथेभ्यः
gāthebhyaḥ |
Genitivo |
गाथस्य
gāthasya |
गाथयोः
gāthayoḥ |
गाथानाम्
gāthānām |
Locativo |
गाथे
gāthe |
गाथयोः
gāthayoḥ |
गाथेषु
gātheṣu |