Sanskrit tools

Sanskrit declension


Declension of गाथा gāthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गाथा gāthā
गाथे gāthe
गाथाः gāthāḥ
Vocative गाथे gāthe
गाथे gāthe
गाथाः gāthāḥ
Accusative गाथाम् gāthām
गाथे gāthe
गाथाः gāthāḥ
Instrumental गाथया gāthayā
गाथाभ्याम् gāthābhyām
गाथाभिः gāthābhiḥ
Dative गाथायै gāthāyai
गाथाभ्याम् gāthābhyām
गाथाभ्यः gāthābhyaḥ
Ablative गाथायाः gāthāyāḥ
गाथाभ्याम् gāthābhyām
गाथाभ्यः gāthābhyaḥ
Genitive गाथायाः gāthāyāḥ
गाथयोः gāthayoḥ
गाथानाम् gāthānām
Locative गाथायाम् gāthāyām
गाथयोः gāthayoḥ
गाथासु gāthāsu