Singular | Dual | Plural | |
Nominativo |
गाथा
gāthā |
गाथे
gāthe |
गाथाः
gāthāḥ |
Vocativo |
गाथे
gāthe |
गाथे
gāthe |
गाथाः
gāthāḥ |
Acusativo |
गाथाम्
gāthām |
गाथे
gāthe |
गाथाः
gāthāḥ |
Instrumental |
गाथया
gāthayā |
गाथाभ्याम्
gāthābhyām |
गाथाभिः
gāthābhiḥ |
Dativo |
गाथायै
gāthāyai |
गाथाभ्याम्
gāthābhyām |
गाथाभ्यः
gāthābhyaḥ |
Ablativo |
गाथायाः
gāthāyāḥ |
गाथाभ्याम्
gāthābhyām |
गाथाभ्यः
gāthābhyaḥ |
Genitivo |
गाथायाः
gāthāyāḥ |
गाथयोः
gāthayoḥ |
गाथानाम्
gāthānām |
Locativo |
गाथायाम्
gāthāyām |
गाथयोः
gāthayoḥ |
गाथासु
gāthāsu |