Singular | Dual | Plural | |
Nominative |
गाथपतिः
gāthapatiḥ |
गाथपती
gāthapatī |
गाथपतयः
gāthapatayaḥ |
Vocative |
गाथपते
gāthapate |
गाथपती
gāthapatī |
गाथपतयः
gāthapatayaḥ |
Accusative |
गाथपतिम्
gāthapatim |
गाथपती
gāthapatī |
गाथपतीन्
gāthapatīn |
Instrumental |
गाथपतिना
gāthapatinā |
गाथपतिभ्याम्
gāthapatibhyām |
गाथपतिभिः
gāthapatibhiḥ |
Dative |
गाथपतये
gāthapataye |
गाथपतिभ्याम्
gāthapatibhyām |
गाथपतिभ्यः
gāthapatibhyaḥ |
Ablative |
गाथपतेः
gāthapateḥ |
गाथपतिभ्याम्
gāthapatibhyām |
गाथपतिभ्यः
gāthapatibhyaḥ |
Genitive |
गाथपतेः
gāthapateḥ |
गाथपत्योः
gāthapatyoḥ |
गाथपतीनाम्
gāthapatīnām |
Locative |
गाथपतौ
gāthapatau |
गाथपत्योः
gāthapatyoḥ |
गाथपतिषु
gāthapatiṣu |