Singular | Dual | Plural | |
Nominativo |
गाथपतिः
gāthapatiḥ |
गाथपती
gāthapatī |
गाथपतयः
gāthapatayaḥ |
Vocativo |
गाथपते
gāthapate |
गाथपती
gāthapatī |
गाथपतयः
gāthapatayaḥ |
Acusativo |
गाथपतिम्
gāthapatim |
गाथपती
gāthapatī |
गाथपतीन्
gāthapatīn |
Instrumental |
गाथपतिना
gāthapatinā |
गाथपतिभ्याम्
gāthapatibhyām |
गाथपतिभिः
gāthapatibhiḥ |
Dativo |
गाथपतये
gāthapataye |
गाथपतिभ्याम्
gāthapatibhyām |
गाथपतिभ्यः
gāthapatibhyaḥ |
Ablativo |
गाथपतेः
gāthapateḥ |
गाथपतिभ्याम्
gāthapatibhyām |
गाथपतिभ्यः
gāthapatibhyaḥ |
Genitivo |
गाथपतेः
gāthapateḥ |
गाथपत्योः
gāthapatyoḥ |
गाथपतीनाम्
gāthapatīnām |
Locativo |
गाथपतौ
gāthapatau |
गाथपत्योः
gāthapatyoḥ |
गाथपतिषु
gāthapatiṣu |