Sanskrit tools

Sanskrit declension


Declension of गाथाकार gāthākāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गाथाकारः gāthākāraḥ
गाथाकारौ gāthākārau
गाथाकाराः gāthākārāḥ
Vocative गाथाकार gāthākāra
गाथाकारौ gāthākārau
गाथाकाराः gāthākārāḥ
Accusative गाथाकारम् gāthākāram
गाथाकारौ gāthākārau
गाथाकारान् gāthākārān
Instrumental गाथाकारेण gāthākāreṇa
गाथाकाराभ्याम् gāthākārābhyām
गाथाकारैः gāthākāraiḥ
Dative गाथाकाराय gāthākārāya
गाथाकाराभ्याम् gāthākārābhyām
गाथाकारेभ्यः gāthākārebhyaḥ
Ablative गाथाकारात् gāthākārāt
गाथाकाराभ्याम् gāthākārābhyām
गाथाकारेभ्यः gāthākārebhyaḥ
Genitive गाथाकारस्य gāthākārasya
गाथाकारयोः gāthākārayoḥ
गाथाकाराणाम् gāthākārāṇām
Locative गाथाकारे gāthākāre
गाथाकारयोः gāthākārayoḥ
गाथाकारेषु gāthākāreṣu