| Singular | Dual | Plural |
Nominativo |
गाथाकारः
gāthākāraḥ
|
गाथाकारौ
gāthākārau
|
गाथाकाराः
gāthākārāḥ
|
Vocativo |
गाथाकार
gāthākāra
|
गाथाकारौ
gāthākārau
|
गाथाकाराः
gāthākārāḥ
|
Acusativo |
गाथाकारम्
gāthākāram
|
गाथाकारौ
gāthākārau
|
गाथाकारान्
gāthākārān
|
Instrumental |
गाथाकारेण
gāthākāreṇa
|
गाथाकाराभ्याम्
gāthākārābhyām
|
गाथाकारैः
gāthākāraiḥ
|
Dativo |
गाथाकाराय
gāthākārāya
|
गाथाकाराभ्याम्
gāthākārābhyām
|
गाथाकारेभ्यः
gāthākārebhyaḥ
|
Ablativo |
गाथाकारात्
gāthākārāt
|
गाथाकाराभ्याम्
gāthākārābhyām
|
गाथाकारेभ्यः
gāthākārebhyaḥ
|
Genitivo |
गाथाकारस्य
gāthākārasya
|
गाथाकारयोः
gāthākārayoḥ
|
गाथाकाराणाम्
gāthākārāṇām
|
Locativo |
गाथाकारे
gāthākāre
|
गाथाकारयोः
gāthākārayoḥ
|
गाथाकारेषु
gāthākāreṣu
|