Sanskrit tools

Sanskrit declension


Declension of गाथान्तर gāthāntara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गाथान्तरः gāthāntaraḥ
गाथान्तरौ gāthāntarau
गाथान्तराः gāthāntarāḥ
Vocative गाथान्तर gāthāntara
गाथान्तरौ gāthāntarau
गाथान्तराः gāthāntarāḥ
Accusative गाथान्तरम् gāthāntaram
गाथान्तरौ gāthāntarau
गाथान्तरान् gāthāntarān
Instrumental गाथान्तरेण gāthāntareṇa
गाथान्तराभ्याम् gāthāntarābhyām
गाथान्तरैः gāthāntaraiḥ
Dative गाथान्तराय gāthāntarāya
गाथान्तराभ्याम् gāthāntarābhyām
गाथान्तरेभ्यः gāthāntarebhyaḥ
Ablative गाथान्तरात् gāthāntarāt
गाथान्तराभ्याम् gāthāntarābhyām
गाथान्तरेभ्यः gāthāntarebhyaḥ
Genitive गाथान्तरस्य gāthāntarasya
गाथान्तरयोः gāthāntarayoḥ
गाथान्तराणाम् gāthāntarāṇām
Locative गाथान्तरे gāthāntare
गाथान्तरयोः gāthāntarayoḥ
गाथान्तरेषु gāthāntareṣu