| Singular | Dual | Plural |
Nominativo |
गाथान्तरः
gāthāntaraḥ
|
गाथान्तरौ
gāthāntarau
|
गाथान्तराः
gāthāntarāḥ
|
Vocativo |
गाथान्तर
gāthāntara
|
गाथान्तरौ
gāthāntarau
|
गाथान्तराः
gāthāntarāḥ
|
Acusativo |
गाथान्तरम्
gāthāntaram
|
गाथान्तरौ
gāthāntarau
|
गाथान्तरान्
gāthāntarān
|
Instrumental |
गाथान्तरेण
gāthāntareṇa
|
गाथान्तराभ्याम्
gāthāntarābhyām
|
गाथान्तरैः
gāthāntaraiḥ
|
Dativo |
गाथान्तराय
gāthāntarāya
|
गाथान्तराभ्याम्
gāthāntarābhyām
|
गाथान्तरेभ्यः
gāthāntarebhyaḥ
|
Ablativo |
गाथान्तरात्
gāthāntarāt
|
गाथान्तराभ्याम्
gāthāntarābhyām
|
गाथान्तरेभ्यः
gāthāntarebhyaḥ
|
Genitivo |
गाथान्तरस्य
gāthāntarasya
|
गाथान्तरयोः
gāthāntarayoḥ
|
गाथान्तराणाम्
gāthāntarāṇām
|
Locativo |
गाथान्तरे
gāthāntare
|
गाथान्तरयोः
gāthāntarayoḥ
|
गाथान्तरेषु
gāthāntareṣu
|