Sanskrit tools

Sanskrit declension


Declension of गाथिज gāthija, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गाथिजः gāthijaḥ
गाथिजौ gāthijau
गाथिजाः gāthijāḥ
Vocative गाथिज gāthija
गाथिजौ gāthijau
गाथिजाः gāthijāḥ
Accusative गाथिजम् gāthijam
गाथिजौ gāthijau
गाथिजान् gāthijān
Instrumental गाथिजेन gāthijena
गाथिजाभ्याम् gāthijābhyām
गाथिजैः gāthijaiḥ
Dative गाथिजाय gāthijāya
गाथिजाभ्याम् gāthijābhyām
गाथिजेभ्यः gāthijebhyaḥ
Ablative गाथिजात् gāthijāt
गाथिजाभ्याम् gāthijābhyām
गाथिजेभ्यः gāthijebhyaḥ
Genitive गाथिजस्य gāthijasya
गाथिजयोः gāthijayoḥ
गाथिजानाम् gāthijānām
Locative गाथिजे gāthije
गाथिजयोः gāthijayoḥ
गाथिजेषु gāthijeṣu