Singular | Dual | Plural | |
Nominativo |
गाथिजः
gāthijaḥ |
गाथिजौ
gāthijau |
गाथिजाः
gāthijāḥ |
Vocativo |
गाथिज
gāthija |
गाथिजौ
gāthijau |
गाथिजाः
gāthijāḥ |
Acusativo |
गाथिजम्
gāthijam |
गाथिजौ
gāthijau |
गाथिजान्
gāthijān |
Instrumental |
गाथिजेन
gāthijena |
गाथिजाभ्याम्
gāthijābhyām |
गाथिजैः
gāthijaiḥ |
Dativo |
गाथिजाय
gāthijāya |
गाथिजाभ्याम्
gāthijābhyām |
गाथिजेभ्यः
gāthijebhyaḥ |
Ablativo |
गाथिजात्
gāthijāt |
गाथिजाभ्याम्
gāthijābhyām |
गाथिजेभ्यः
gāthijebhyaḥ |
Genitivo |
गाथिजस्य
gāthijasya |
गाथिजयोः
gāthijayoḥ |
गाथिजानाम्
gāthijānām |
Locativo |
गाथिजे
gāthije |
गाथिजयोः
gāthijayoḥ |
गाथिजेषु
gāthijeṣu |