Sanskrit tools

Sanskrit declension


Declension of गाथिका gāthikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गाथिका gāthikā
गाथिके gāthike
गाथिकाः gāthikāḥ
Vocative गाथिके gāthike
गाथिके gāthike
गाथिकाः gāthikāḥ
Accusative गाथिकाम् gāthikām
गाथिके gāthike
गाथिकाः gāthikāḥ
Instrumental गाथिकया gāthikayā
गाथिकाभ्याम् gāthikābhyām
गाथिकाभिः gāthikābhiḥ
Dative गाथिकायै gāthikāyai
गाथिकाभ्याम् gāthikābhyām
गाथिकाभ्यः gāthikābhyaḥ
Ablative गाथिकायाः gāthikāyāḥ
गाथिकाभ्याम् gāthikābhyām
गाथिकाभ्यः gāthikābhyaḥ
Genitive गाथिकायाः gāthikāyāḥ
गाथिकयोः gāthikayoḥ
गाथिकानाम् gāthikānām
Locative गाथिकायाम् gāthikāyām
गाथिकयोः gāthikayoḥ
गाथिकासु gāthikāsu