Singular | Dual | Plural | |
Nominativo |
गाथिका
gāthikā |
गाथिके
gāthike |
गाथिकाः
gāthikāḥ |
Vocativo |
गाथिके
gāthike |
गाथिके
gāthike |
गाथिकाः
gāthikāḥ |
Acusativo |
गाथिकाम्
gāthikām |
गाथिके
gāthike |
गाथिकाः
gāthikāḥ |
Instrumental |
गाथिकया
gāthikayā |
गाथिकाभ्याम्
gāthikābhyām |
गाथिकाभिः
gāthikābhiḥ |
Dativo |
गाथिकायै
gāthikāyai |
गाथिकाभ्याम्
gāthikābhyām |
गाथिकाभ्यः
gāthikābhyaḥ |
Ablativo |
गाथिकायाः
gāthikāyāḥ |
गाथिकाभ्याम्
gāthikābhyām |
गाथिकाभ्यः
gāthikābhyaḥ |
Genitivo |
गाथिकायाः
gāthikāyāḥ |
गाथिकयोः
gāthikayoḥ |
गाथिकानाम्
gāthikānām |
Locativo |
गाथिकायाम्
gāthikāyām |
गाथिकयोः
gāthikayoḥ |
गाथिकासु
gāthikāsu |