| Singular | Dual | Plural | |
| Nominative |
गाथि
gāthi |
गाथिनी
gāthinī |
गाथीनि
gāthīni |
| Vocative |
गाथि
gāthi गाथिन् gāthin |
गाथिनी
gāthinī |
गाथीनि
gāthīni |
| Accusative |
गाथि
gāthi |
गाथिनी
gāthinī |
गाथीनि
gāthīni |
| Instrumental |
गाथिना
gāthinā |
गाथिभ्याम्
gāthibhyām |
गाथिभिः
gāthibhiḥ |
| Dative |
गाथिने
gāthine |
गाथिभ्याम्
gāthibhyām |
गाथिभ्यः
gāthibhyaḥ |
| Ablative |
गाथिनः
gāthinaḥ |
गाथिभ्याम्
gāthibhyām |
गाथिभ्यः
gāthibhyaḥ |
| Genitive |
गाथिनः
gāthinaḥ |
गाथिनोः
gāthinoḥ |
गाथिनाम्
gāthinām |
| Locative |
गाथिनि
gāthini |
गाथिनोः
gāthinoḥ |
गाथिषु
gāthiṣu |