| Singular | Dual | Plural | |
| Nominativo |
गाथि
gāthi |
गाथिनी
gāthinī |
गाथीनि
gāthīni |
| Vocativo |
गाथि
gāthi गाथिन् gāthin |
गाथिनी
gāthinī |
गाथीनि
gāthīni |
| Acusativo |
गाथि
gāthi |
गाथिनी
gāthinī |
गाथीनि
gāthīni |
| Instrumental |
गाथिना
gāthinā |
गाथिभ्याम्
gāthibhyām |
गाथिभिः
gāthibhiḥ |
| Dativo |
गाथिने
gāthine |
गाथिभ्याम्
gāthibhyām |
गाथिभ्यः
gāthibhyaḥ |
| Ablativo |
गाथिनः
gāthinaḥ |
गाथिभ्याम्
gāthibhyām |
गाथिभ्यः
gāthibhyaḥ |
| Genitivo |
गाथिनः
gāthinaḥ |
गाथिनोः
gāthinoḥ |
गाथिनाम्
gāthinām |
| Locativo |
गाथिनि
gāthini |
गाथिनोः
gāthinoḥ |
गाथिषु
gāthiṣu |