Singular | Dual | Plural | |
Nominative |
गाथिनी
gāthinī |
गाथिन्यौ
gāthinyau |
गाथिन्यः
gāthinyaḥ |
Vocative |
गाथिनि
gāthini |
गाथिन्यौ
gāthinyau |
गाथिन्यः
gāthinyaḥ |
Accusative |
गाथिनीम्
gāthinīm |
गाथिन्यौ
gāthinyau |
गाथिनीः
gāthinīḥ |
Instrumental |
गाथिन्या
gāthinyā |
गाथिनीभ्याम्
gāthinībhyām |
गाथिनीभिः
gāthinībhiḥ |
Dative |
गाथिन्यै
gāthinyai |
गाथिनीभ्याम्
gāthinībhyām |
गाथिनीभ्यः
gāthinībhyaḥ |
Ablative |
गाथिन्याः
gāthinyāḥ |
गाथिनीभ्याम्
gāthinībhyām |
गाथिनीभ्यः
gāthinībhyaḥ |
Genitive |
गाथिन्याः
gāthinyāḥ |
गाथिन्योः
gāthinyoḥ |
गाथिनीनाम्
gāthinīnām |
Locative |
गाथिन्याम्
gāthinyām |
गाथिन्योः
gāthinyoḥ |
गाथिनीषु
gāthinīṣu |