Sanskrit tools

Sanskrit declension


Declension of गाथिन gāthina, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गाथिनः gāthinaḥ
गाथिनौ gāthinau
गाथिनाः gāthināḥ
Vocative गाथिन gāthina
गाथिनौ gāthinau
गाथिनाः gāthināḥ
Accusative गाथिनम् gāthinam
गाथिनौ gāthinau
गाथिनान् gāthinān
Instrumental गाथिनेन gāthinena
गाथिनाभ्याम् gāthinābhyām
गाथिनैः gāthinaiḥ
Dative गाथिनाय gāthināya
गाथिनाभ्याम् gāthinābhyām
गाथिनेभ्यः gāthinebhyaḥ
Ablative गाथिनात् gāthināt
गाथिनाभ्याम् gāthinābhyām
गाथिनेभ्यः gāthinebhyaḥ
Genitive गाथिनस्य gāthinasya
गाथिनयोः gāthinayoḥ
गाथिनानाम् gāthinānām
Locative गाथिने gāthine
गाथिनयोः gāthinayoḥ
गाथिनेषु gāthineṣu