Singular | Dual | Plural | |
Nominative |
गाथिनः
gāthinaḥ |
गाथिनौ
gāthinau |
गाथिनाः
gāthināḥ |
Vocative |
गाथिन
gāthina |
गाथिनौ
gāthinau |
गाथिनाः
gāthināḥ |
Accusative |
गाथिनम्
gāthinam |
गाथिनौ
gāthinau |
गाथिनान्
gāthinān |
Instrumental |
गाथिनेन
gāthinena |
गाथिनाभ्याम्
gāthinābhyām |
गाथिनैः
gāthinaiḥ |
Dative |
गाथिनाय
gāthināya |
गाथिनाभ्याम्
gāthinābhyām |
गाथिनेभ्यः
gāthinebhyaḥ |
Ablative |
गाथिनात्
gāthināt |
गाथिनाभ्याम्
gāthinābhyām |
गाथिनेभ्यः
gāthinebhyaḥ |
Genitive |
गाथिनस्य
gāthinasya |
गाथिनयोः
gāthinayoḥ |
गाथिनानाम्
gāthinānām |
Locative |
गाथिने
gāthine |
गाथिनयोः
gāthinayoḥ |
गाथिनेषु
gāthineṣu |