Singular | Dual | Plural | |
Nominativo |
गाथिनः
gāthinaḥ |
गाथिनौ
gāthinau |
गाथिनाः
gāthināḥ |
Vocativo |
गाथिन
gāthina |
गाथिनौ
gāthinau |
गाथिनाः
gāthināḥ |
Acusativo |
गाथिनम्
gāthinam |
गाथिनौ
gāthinau |
गाथिनान्
gāthinān |
Instrumental |
गाथिनेन
gāthinena |
गाथिनाभ्याम्
gāthinābhyām |
गाथिनैः
gāthinaiḥ |
Dativo |
गाथिनाय
gāthināya |
गाथिनाभ्याम्
gāthinābhyām |
गाथिनेभ्यः
gāthinebhyaḥ |
Ablativo |
गाथिनात्
gāthināt |
गाथिनाभ्याम्
gāthinābhyām |
गाथिनेभ्यः
gāthinebhyaḥ |
Genitivo |
गाथिनस्य
gāthinasya |
गाथिनयोः
gāthinayoḥ |
गाथिनानाम्
gāthinānām |
Locativo |
गाथिने
gāthine |
गाथिनयोः
gāthinayoḥ |
गाथिनेषु
gāthineṣu |