Sanskrit tools

Sanskrit declension


Declension of गाधि gādhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गाधिः gādhiḥ
गाधी gādhī
गाधयः gādhayaḥ
Vocative गाधे gādhe
गाधी gādhī
गाधयः gādhayaḥ
Accusative गाधिम् gādhim
गाधी gādhī
गाधीन् gādhīn
Instrumental गाधिना gādhinā
गाधिभ्याम् gādhibhyām
गाधिभिः gādhibhiḥ
Dative गाधये gādhaye
गाधिभ्याम् gādhibhyām
गाधिभ्यः gādhibhyaḥ
Ablative गाधेः gādheḥ
गाधिभ्याम् gādhibhyām
गाधिभ्यः gādhibhyaḥ
Genitive गाधेः gādheḥ
गाध्योः gādhyoḥ
गाधीनाम् gādhīnām
Locative गाधौ gādhau
गाध्योः gādhyoḥ
गाधिषु gādhiṣu