Singular | Dual | Plural | |
Nominativo |
गाधिः
gādhiḥ |
गाधी
gādhī |
गाधयः
gādhayaḥ |
Vocativo |
गाधे
gādhe |
गाधी
gādhī |
गाधयः
gādhayaḥ |
Acusativo |
गाधिम्
gādhim |
गाधी
gādhī |
गाधीन्
gādhīn |
Instrumental |
गाधिना
gādhinā |
गाधिभ्याम्
gādhibhyām |
गाधिभिः
gādhibhiḥ |
Dativo |
गाधये
gādhaye |
गाधिभ्याम्
gādhibhyām |
गाधिभ्यः
gādhibhyaḥ |
Ablativo |
गाधेः
gādheḥ |
गाधिभ्याम्
gādhibhyām |
गाधिभ्यः
gādhibhyaḥ |
Genitivo |
गाधेः
gādheḥ |
गाध्योः
gādhyoḥ |
गाधीनाम्
gādhīnām |
Locativo |
गाधौ
gādhau |
गाध्योः
gādhyoḥ |
गाधिषु
gādhiṣu |