Sanskrit tools

Sanskrit declension


Declension of गाधिज gādhija, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गाधिजः gādhijaḥ
गाधिजौ gādhijau
गाधिजाः gādhijāḥ
Vocative गाधिज gādhija
गाधिजौ gādhijau
गाधिजाः gādhijāḥ
Accusative गाधिजम् gādhijam
गाधिजौ gādhijau
गाधिजान् gādhijān
Instrumental गाधिजेन gādhijena
गाधिजाभ्याम् gādhijābhyām
गाधिजैः gādhijaiḥ
Dative गाधिजाय gādhijāya
गाधिजाभ्याम् gādhijābhyām
गाधिजेभ्यः gādhijebhyaḥ
Ablative गाधिजात् gādhijāt
गाधिजाभ्याम् gādhijābhyām
गाधिजेभ्यः gādhijebhyaḥ
Genitive गाधिजस्य gādhijasya
गाधिजयोः gādhijayoḥ
गाधिजानाम् gādhijānām
Locative गाधिजे gādhije
गाधिजयोः gādhijayoḥ
गाधिजेषु gādhijeṣu