Singular | Dual | Plural | |
Nominativo |
गाधिजः
gādhijaḥ |
गाधिजौ
gādhijau |
गाधिजाः
gādhijāḥ |
Vocativo |
गाधिज
gādhija |
गाधिजौ
gādhijau |
गाधिजाः
gādhijāḥ |
Acusativo |
गाधिजम्
gādhijam |
गाधिजौ
gādhijau |
गाधिजान्
gādhijān |
Instrumental |
गाधिजेन
gādhijena |
गाधिजाभ्याम्
gādhijābhyām |
गाधिजैः
gādhijaiḥ |
Dativo |
गाधिजाय
gādhijāya |
गाधिजाभ्याम्
gādhijābhyām |
गाधिजेभ्यः
gādhijebhyaḥ |
Ablativo |
गाधिजात्
gādhijāt |
गाधिजाभ्याम्
gādhijābhyām |
गाधिजेभ्यः
gādhijebhyaḥ |
Genitivo |
गाधिजस्य
gādhijasya |
गाधिजयोः
gādhijayoḥ |
गाधिजानाम्
gādhijānām |
Locativo |
गाधिजे
gādhije |
गाधिजयोः
gādhijayoḥ |
गाधिजेषु
gādhijeṣu |