Sanskrit tools

Sanskrit declension


Declension of गाधिनन्दन gādhinandana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गाधिनन्दनः gādhinandanaḥ
गाधिनन्दनौ gādhinandanau
गाधिनन्दनाः gādhinandanāḥ
Vocative गाधिनन्दन gādhinandana
गाधिनन्दनौ gādhinandanau
गाधिनन्दनाः gādhinandanāḥ
Accusative गाधिनन्दनम् gādhinandanam
गाधिनन्दनौ gādhinandanau
गाधिनन्दनान् gādhinandanān
Instrumental गाधिनन्दनेन gādhinandanena
गाधिनन्दनाभ्याम् gādhinandanābhyām
गाधिनन्दनैः gādhinandanaiḥ
Dative गाधिनन्दनाय gādhinandanāya
गाधिनन्दनाभ्याम् gādhinandanābhyām
गाधिनन्दनेभ्यः gādhinandanebhyaḥ
Ablative गाधिनन्दनात् gādhinandanāt
गाधिनन्दनाभ्याम् gādhinandanābhyām
गाधिनन्दनेभ्यः gādhinandanebhyaḥ
Genitive गाधिनन्दनस्य gādhinandanasya
गाधिनन्दनयोः gādhinandanayoḥ
गाधिनन्दनानाम् gādhinandanānām
Locative गाधिनन्दने gādhinandane
गाधिनन्दनयोः gādhinandanayoḥ
गाधिनन्दनेषु gādhinandaneṣu