| Singular | Dual | Plural |
Nominative |
गाधिनन्दनः
gādhinandanaḥ
|
गाधिनन्दनौ
gādhinandanau
|
गाधिनन्दनाः
gādhinandanāḥ
|
Vocative |
गाधिनन्दन
gādhinandana
|
गाधिनन्दनौ
gādhinandanau
|
गाधिनन्दनाः
gādhinandanāḥ
|
Accusative |
गाधिनन्दनम्
gādhinandanam
|
गाधिनन्दनौ
gādhinandanau
|
गाधिनन्दनान्
gādhinandanān
|
Instrumental |
गाधिनन्दनेन
gādhinandanena
|
गाधिनन्दनाभ्याम्
gādhinandanābhyām
|
गाधिनन्दनैः
gādhinandanaiḥ
|
Dative |
गाधिनन्दनाय
gādhinandanāya
|
गाधिनन्दनाभ्याम्
gādhinandanābhyām
|
गाधिनन्दनेभ्यः
gādhinandanebhyaḥ
|
Ablative |
गाधिनन्दनात्
gādhinandanāt
|
गाधिनन्दनाभ्याम्
gādhinandanābhyām
|
गाधिनन्दनेभ्यः
gādhinandanebhyaḥ
|
Genitive |
गाधिनन्दनस्य
gādhinandanasya
|
गाधिनन्दनयोः
gādhinandanayoḥ
|
गाधिनन्दनानाम्
gādhinandanānām
|
Locative |
गाधिनन्दने
gādhinandane
|
गाधिनन्दनयोः
gādhinandanayoḥ
|
गाधिनन्दनेषु
gādhinandaneṣu
|