Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गाधिनन्दन gādhinandana, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गाधिनन्दनः gādhinandanaḥ
गाधिनन्दनौ gādhinandanau
गाधिनन्दनाः gādhinandanāḥ
Vocativo गाधिनन्दन gādhinandana
गाधिनन्दनौ gādhinandanau
गाधिनन्दनाः gādhinandanāḥ
Acusativo गाधिनन्दनम् gādhinandanam
गाधिनन्दनौ gādhinandanau
गाधिनन्दनान् gādhinandanān
Instrumental गाधिनन्दनेन gādhinandanena
गाधिनन्दनाभ्याम् gādhinandanābhyām
गाधिनन्दनैः gādhinandanaiḥ
Dativo गाधिनन्दनाय gādhinandanāya
गाधिनन्दनाभ्याम् gādhinandanābhyām
गाधिनन्दनेभ्यः gādhinandanebhyaḥ
Ablativo गाधिनन्दनात् gādhinandanāt
गाधिनन्दनाभ्याम् gādhinandanābhyām
गाधिनन्दनेभ्यः gādhinandanebhyaḥ
Genitivo गाधिनन्दनस्य gādhinandanasya
गाधिनन्दनयोः gādhinandanayoḥ
गाधिनन्दनानाम् gādhinandanānām
Locativo गाधिनन्दने gādhinandane
गाधिनन्दनयोः gādhinandanayoḥ
गाधिनन्दनेषु gādhinandaneṣu