Sanskrit tools

Sanskrit declension


Declension of गानच्छला gānacchalā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गानच्छला gānacchalā
गानच्छले gānacchale
गानच्छलाः gānacchalāḥ
Vocative गानच्छले gānacchale
गानच्छले gānacchale
गानच्छलाः gānacchalāḥ
Accusative गानच्छलाम् gānacchalām
गानच्छले gānacchale
गानच्छलाः gānacchalāḥ
Instrumental गानच्छलया gānacchalayā
गानच्छलाभ्याम् gānacchalābhyām
गानच्छलाभिः gānacchalābhiḥ
Dative गानच्छलायै gānacchalāyai
गानच्छलाभ्याम् gānacchalābhyām
गानच्छलाभ्यः gānacchalābhyaḥ
Ablative गानच्छलायाः gānacchalāyāḥ
गानच्छलाभ्याम् gānacchalābhyām
गानच्छलाभ्यः gānacchalābhyaḥ
Genitive गानच्छलायाः gānacchalāyāḥ
गानच्छलयोः gānacchalayoḥ
गानच्छलानाम् gānacchalānām
Locative गानच्छलायाम् gānacchalāyām
गानच्छलयोः gānacchalayoḥ
गानच्छलासु gānacchalāsu