| Singular | Dual | Plural |
| Nominativo |
गानच्छला
gānacchalā
|
गानच्छले
gānacchale
|
गानच्छलाः
gānacchalāḥ
|
| Vocativo |
गानच्छले
gānacchale
|
गानच्छले
gānacchale
|
गानच्छलाः
gānacchalāḥ
|
| Acusativo |
गानच्छलाम्
gānacchalām
|
गानच्छले
gānacchale
|
गानच्छलाः
gānacchalāḥ
|
| Instrumental |
गानच्छलया
gānacchalayā
|
गानच्छलाभ्याम्
gānacchalābhyām
|
गानच्छलाभिः
gānacchalābhiḥ
|
| Dativo |
गानच्छलायै
gānacchalāyai
|
गानच्छलाभ्याम्
gānacchalābhyām
|
गानच्छलाभ्यः
gānacchalābhyaḥ
|
| Ablativo |
गानच्छलायाः
gānacchalāyāḥ
|
गानच्छलाभ्याम्
gānacchalābhyām
|
गानच्छलाभ्यः
gānacchalābhyaḥ
|
| Genitivo |
गानच्छलायाः
gānacchalāyāḥ
|
गानच्छलयोः
gānacchalayoḥ
|
गानच्छलानाम्
gānacchalānām
|
| Locativo |
गानच्छलायाम्
gānacchalāyām
|
गानच्छलयोः
gānacchalayoḥ
|
गानच्छलासु
gānacchalāsu
|