Sanskrit tools

Sanskrit declension


Declension of गानविद्या gānavidyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गानविद्या gānavidyā
गानविद्ये gānavidye
गानविद्याः gānavidyāḥ
Vocative गानविद्ये gānavidye
गानविद्ये gānavidye
गानविद्याः gānavidyāḥ
Accusative गानविद्याम् gānavidyām
गानविद्ये gānavidye
गानविद्याः gānavidyāḥ
Instrumental गानविद्यया gānavidyayā
गानविद्याभ्याम् gānavidyābhyām
गानविद्याभिः gānavidyābhiḥ
Dative गानविद्यायै gānavidyāyai
गानविद्याभ्याम् gānavidyābhyām
गानविद्याभ्यः gānavidyābhyaḥ
Ablative गानविद्यायाः gānavidyāyāḥ
गानविद्याभ्याम् gānavidyābhyām
गानविद्याभ्यः gānavidyābhyaḥ
Genitive गानविद्यायाः gānavidyāyāḥ
गानविद्ययोः gānavidyayoḥ
गानविद्यानाम् gānavidyānām
Locative गानविद्यायाम् gānavidyāyām
गानविद्ययोः gānavidyayoḥ
गानविद्यासु gānavidyāsu