| Singular | Dual | Plural |
Nominativo |
गानविद्या
gānavidyā
|
गानविद्ये
gānavidye
|
गानविद्याः
gānavidyāḥ
|
Vocativo |
गानविद्ये
gānavidye
|
गानविद्ये
gānavidye
|
गानविद्याः
gānavidyāḥ
|
Acusativo |
गानविद्याम्
gānavidyām
|
गानविद्ये
gānavidye
|
गानविद्याः
gānavidyāḥ
|
Instrumental |
गानविद्यया
gānavidyayā
|
गानविद्याभ्याम्
gānavidyābhyām
|
गानविद्याभिः
gānavidyābhiḥ
|
Dativo |
गानविद्यायै
gānavidyāyai
|
गानविद्याभ्याम्
gānavidyābhyām
|
गानविद्याभ्यः
gānavidyābhyaḥ
|
Ablativo |
गानविद्यायाः
gānavidyāyāḥ
|
गानविद्याभ्याम्
gānavidyābhyām
|
गानविद्याभ्यः
gānavidyābhyaḥ
|
Genitivo |
गानविद्यायाः
gānavidyāyāḥ
|
गानविद्ययोः
gānavidyayoḥ
|
गानविद्यानाम्
gānavidyānām
|
Locativo |
गानविद्यायाम्
gānavidyāyām
|
गानविद्ययोः
gānavidyayoḥ
|
गानविद्यासु
gānavidyāsu
|