Singular | Dual | Plural | |
Nominative |
गानिनी
gāninī |
गानिन्यौ
gāninyau |
गानिन्यः
gāninyaḥ |
Vocative |
गानिनि
gānini |
गानिन्यौ
gāninyau |
गानिन्यः
gāninyaḥ |
Accusative |
गानिनीम्
gāninīm |
गानिन्यौ
gāninyau |
गानिनीः
gāninīḥ |
Instrumental |
गानिन्या
gāninyā |
गानिनीभ्याम्
gāninībhyām |
गानिनीभिः
gāninībhiḥ |
Dative |
गानिन्यै
gāninyai |
गानिनीभ्याम्
gāninībhyām |
गानिनीभ्यः
gāninībhyaḥ |
Ablative |
गानिन्याः
gāninyāḥ |
गानिनीभ्याम्
gāninībhyām |
गानिनीभ्यः
gāninībhyaḥ |
Genitive |
गानिन्याः
gāninyāḥ |
गानिन्योः
gāninyoḥ |
गानिनीनाम्
gāninīnām |
Locative |
गानिन्याम्
gāninyām |
गानिन्योः
gāninyoḥ |
गानिनीषु
gāninīṣu |