Sanskrit tools

Sanskrit declension


Declension of गायत्रीपञ्चाङ्ग gāyatrīpañcāṅga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गायत्रीपञ्चाङ्गम् gāyatrīpañcāṅgam
गायत्रीपञ्चाङ्गे gāyatrīpañcāṅge
गायत्रीपञ्चाङ्गानि gāyatrīpañcāṅgāni
Vocative गायत्रीपञ्चाङ्ग gāyatrīpañcāṅga
गायत्रीपञ्चाङ्गे gāyatrīpañcāṅge
गायत्रीपञ्चाङ्गानि gāyatrīpañcāṅgāni
Accusative गायत्रीपञ्चाङ्गम् gāyatrīpañcāṅgam
गायत्रीपञ्चाङ्गे gāyatrīpañcāṅge
गायत्रीपञ्चाङ्गानि gāyatrīpañcāṅgāni
Instrumental गायत्रीपञ्चाङ्गेन gāyatrīpañcāṅgena
गायत्रीपञ्चाङ्गाभ्याम् gāyatrīpañcāṅgābhyām
गायत्रीपञ्चाङ्गैः gāyatrīpañcāṅgaiḥ
Dative गायत्रीपञ्चाङ्गाय gāyatrīpañcāṅgāya
गायत्रीपञ्चाङ्गाभ्याम् gāyatrīpañcāṅgābhyām
गायत्रीपञ्चाङ्गेभ्यः gāyatrīpañcāṅgebhyaḥ
Ablative गायत्रीपञ्चाङ्गात् gāyatrīpañcāṅgāt
गायत्रीपञ्चाङ्गाभ्याम् gāyatrīpañcāṅgābhyām
गायत्रीपञ्चाङ्गेभ्यः gāyatrīpañcāṅgebhyaḥ
Genitive गायत्रीपञ्चाङ्गस्य gāyatrīpañcāṅgasya
गायत्रीपञ्चाङ्गयोः gāyatrīpañcāṅgayoḥ
गायत्रीपञ्चाङ्गानाम् gāyatrīpañcāṅgānām
Locative गायत्रीपञ्चाङ्गे gāyatrīpañcāṅge
गायत्रीपञ्चाङ्गयोः gāyatrīpañcāṅgayoḥ
गायत्रीपञ्चाङ्गेषु gāyatrīpañcāṅgeṣu