Herramientas de sánscrito

Declinación del sánscrito


Declinación de गायत्रीपञ्चाङ्ग gāyatrīpañcāṅga, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गायत्रीपञ्चाङ्गम् gāyatrīpañcāṅgam
गायत्रीपञ्चाङ्गे gāyatrīpañcāṅge
गायत्रीपञ्चाङ्गानि gāyatrīpañcāṅgāni
Vocativo गायत्रीपञ्चाङ्ग gāyatrīpañcāṅga
गायत्रीपञ्चाङ्गे gāyatrīpañcāṅge
गायत्रीपञ्चाङ्गानि gāyatrīpañcāṅgāni
Acusativo गायत्रीपञ्चाङ्गम् gāyatrīpañcāṅgam
गायत्रीपञ्चाङ्गे gāyatrīpañcāṅge
गायत्रीपञ्चाङ्गानि gāyatrīpañcāṅgāni
Instrumental गायत्रीपञ्चाङ्गेन gāyatrīpañcāṅgena
गायत्रीपञ्चाङ्गाभ्याम् gāyatrīpañcāṅgābhyām
गायत्रीपञ्चाङ्गैः gāyatrīpañcāṅgaiḥ
Dativo गायत्रीपञ्चाङ्गाय gāyatrīpañcāṅgāya
गायत्रीपञ्चाङ्गाभ्याम् gāyatrīpañcāṅgābhyām
गायत्रीपञ्चाङ्गेभ्यः gāyatrīpañcāṅgebhyaḥ
Ablativo गायत्रीपञ्चाङ्गात् gāyatrīpañcāṅgāt
गायत्रीपञ्चाङ्गाभ्याम् gāyatrīpañcāṅgābhyām
गायत्रीपञ्चाङ्गेभ्यः gāyatrīpañcāṅgebhyaḥ
Genitivo गायत्रीपञ्चाङ्गस्य gāyatrīpañcāṅgasya
गायत्रीपञ्चाङ्गयोः gāyatrīpañcāṅgayoḥ
गायत्रीपञ्चाङ्गानाम् gāyatrīpañcāṅgānām
Locativo गायत्रीपञ्चाङ्गे gāyatrīpañcāṅge
गायत्रीपञ्चाङ्गयोः gāyatrīpañcāṅgayoḥ
गायत्रीपञ्चाङ्गेषु gāyatrīpañcāṅgeṣu