Sanskrit tools

Sanskrit declension


Declension of गायत्रीपञ्जर gāyatrīpañjara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गायत्रीपञ्जरम् gāyatrīpañjaram
गायत्रीपञ्जरे gāyatrīpañjare
गायत्रीपञ्जराणि gāyatrīpañjarāṇi
Vocative गायत्रीपञ्जर gāyatrīpañjara
गायत्रीपञ्जरे gāyatrīpañjare
गायत्रीपञ्जराणि gāyatrīpañjarāṇi
Accusative गायत्रीपञ्जरम् gāyatrīpañjaram
गायत्रीपञ्जरे gāyatrīpañjare
गायत्रीपञ्जराणि gāyatrīpañjarāṇi
Instrumental गायत्रीपञ्जरेण gāyatrīpañjareṇa
गायत्रीपञ्जराभ्याम् gāyatrīpañjarābhyām
गायत्रीपञ्जरैः gāyatrīpañjaraiḥ
Dative गायत्रीपञ्जराय gāyatrīpañjarāya
गायत्रीपञ्जराभ्याम् gāyatrīpañjarābhyām
गायत्रीपञ्जरेभ्यः gāyatrīpañjarebhyaḥ
Ablative गायत्रीपञ्जरात् gāyatrīpañjarāt
गायत्रीपञ्जराभ्याम् gāyatrīpañjarābhyām
गायत्रीपञ्जरेभ्यः gāyatrīpañjarebhyaḥ
Genitive गायत्रीपञ्जरस्य gāyatrīpañjarasya
गायत्रीपञ्जरयोः gāyatrīpañjarayoḥ
गायत्रीपञ्जराणाम् gāyatrīpañjarāṇām
Locative गायत्रीपञ्जरे gāyatrīpañjare
गायत्रीपञ्जरयोः gāyatrīpañjarayoḥ
गायत्रीपञ्जरेषु gāyatrīpañjareṣu