| Singular | Dual | Plural |
Nominativo |
गायत्रीपञ्जरम्
gāyatrīpañjaram
|
गायत्रीपञ्जरे
gāyatrīpañjare
|
गायत्रीपञ्जराणि
gāyatrīpañjarāṇi
|
Vocativo |
गायत्रीपञ्जर
gāyatrīpañjara
|
गायत्रीपञ्जरे
gāyatrīpañjare
|
गायत्रीपञ्जराणि
gāyatrīpañjarāṇi
|
Acusativo |
गायत्रीपञ्जरम्
gāyatrīpañjaram
|
गायत्रीपञ्जरे
gāyatrīpañjare
|
गायत्रीपञ्जराणि
gāyatrīpañjarāṇi
|
Instrumental |
गायत्रीपञ्जरेण
gāyatrīpañjareṇa
|
गायत्रीपञ्जराभ्याम्
gāyatrīpañjarābhyām
|
गायत्रीपञ्जरैः
gāyatrīpañjaraiḥ
|
Dativo |
गायत्रीपञ्जराय
gāyatrīpañjarāya
|
गायत्रीपञ्जराभ्याम्
gāyatrīpañjarābhyām
|
गायत्रीपञ्जरेभ्यः
gāyatrīpañjarebhyaḥ
|
Ablativo |
गायत्रीपञ्जरात्
gāyatrīpañjarāt
|
गायत्रीपञ्जराभ्याम्
gāyatrīpañjarābhyām
|
गायत्रीपञ्जरेभ्यः
gāyatrīpañjarebhyaḥ
|
Genitivo |
गायत्रीपञ्जरस्य
gāyatrīpañjarasya
|
गायत्रीपञ्जरयोः
gāyatrīpañjarayoḥ
|
गायत्रीपञ्जराणाम्
gāyatrīpañjarāṇām
|
Locativo |
गायत्रीपञ्जरे
gāyatrīpañjare
|
गायत्रीपञ्जरयोः
gāyatrīpañjarayoḥ
|
गायत्रीपञ्जरेषु
gāyatrīpañjareṣu
|