Sanskrit tools

Sanskrit declension


Declension of गायत्रीसामन् gāyatrīsāman, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative गायत्रीसाम gāyatrīsāma
गायत्रीसाम्नी gāyatrīsāmnī
गायत्रीसामनी gāyatrīsāmanī
गायत्रीसामानि gāyatrīsāmāni
Vocative गायत्रीसाम gāyatrīsāma
गायत्रीसामन् gāyatrīsāman
गायत्रीसाम्नी gāyatrīsāmnī
गायत्रीसामनी gāyatrīsāmanī
गायत्रीसामानि gāyatrīsāmāni
Accusative गायत्रीसाम gāyatrīsāma
गायत्रीसाम्नी gāyatrīsāmnī
गायत्रीसामनी gāyatrīsāmanī
गायत्रीसामानि gāyatrīsāmāni
Instrumental गायत्रीसाम्ना gāyatrīsāmnā
गायत्रीसामभ्याम् gāyatrīsāmabhyām
गायत्रीसामभिः gāyatrīsāmabhiḥ
Dative गायत्रीसाम्ने gāyatrīsāmne
गायत्रीसामभ्याम् gāyatrīsāmabhyām
गायत्रीसामभ्यः gāyatrīsāmabhyaḥ
Ablative गायत्रीसाम्नः gāyatrīsāmnaḥ
गायत्रीसामभ्याम् gāyatrīsāmabhyām
गायत्रीसामभ्यः gāyatrīsāmabhyaḥ
Genitive गायत्रीसाम्नः gāyatrīsāmnaḥ
गायत्रीसाम्नोः gāyatrīsāmnoḥ
गायत्रीसाम्नाम् gāyatrīsāmnām
Locative गायत्रीसाम्नि gāyatrīsāmni
गायत्रीसामनि gāyatrīsāmani
गायत्रीसाम्नोः gāyatrīsāmnoḥ
गायत्रीसामसु gāyatrīsāmasu