Singular | Dual | Plural | |
Nominative |
गायत्रीसाम
gāyatrīsāma |
गायत्रीसाम्नी
gāyatrīsāmnī गायत्रीसामनी gāyatrīsāmanī |
गायत्रीसामानि
gāyatrīsāmāni |
Vocative |
गायत्रीसाम
gāyatrīsāma गायत्रीसामन् gāyatrīsāman |
गायत्रीसाम्नी
gāyatrīsāmnī गायत्रीसामनी gāyatrīsāmanī |
गायत्रीसामानि
gāyatrīsāmāni |
Accusative |
गायत्रीसाम
gāyatrīsāma |
गायत्रीसाम्नी
gāyatrīsāmnī गायत्रीसामनी gāyatrīsāmanī |
गायत्रीसामानि
gāyatrīsāmāni |
Instrumental |
गायत्रीसाम्ना
gāyatrīsāmnā |
गायत्रीसामभ्याम्
gāyatrīsāmabhyām |
गायत्रीसामभिः
gāyatrīsāmabhiḥ |
Dative |
गायत्रीसाम्ने
gāyatrīsāmne |
गायत्रीसामभ्याम्
gāyatrīsāmabhyām |
गायत्रीसामभ्यः
gāyatrīsāmabhyaḥ |
Ablative |
गायत्रीसाम्नः
gāyatrīsāmnaḥ |
गायत्रीसामभ्याम्
gāyatrīsāmabhyām |
गायत्रीसामभ्यः
gāyatrīsāmabhyaḥ |
Genitive |
गायत्रीसाम्नः
gāyatrīsāmnaḥ |
गायत्रीसाम्नोः
gāyatrīsāmnoḥ |
गायत्रीसाम्नाम्
gāyatrīsāmnām |
Locative |
गायत्रीसाम्नि
gāyatrīsāmni गायत्रीसामनि gāyatrīsāmani |
गायत्रीसाम्नोः
gāyatrīsāmnoḥ |
गायत्रीसामसु
gāyatrīsāmasu |