Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गायत्रीसामन् gāyatrīsāman, n.

Referência(s) (em inglês): Müller p. 86, §191 - .
SingularDualPlural
Nominativo गायत्रीसाम gāyatrīsāma
गायत्रीसाम्नी gāyatrīsāmnī
गायत्रीसामनी gāyatrīsāmanī
गायत्रीसामानि gāyatrīsāmāni
Vocativo गायत्रीसाम gāyatrīsāma
गायत्रीसामन् gāyatrīsāman
गायत्रीसाम्नी gāyatrīsāmnī
गायत्रीसामनी gāyatrīsāmanī
गायत्रीसामानि gāyatrīsāmāni
Acusativo गायत्रीसाम gāyatrīsāma
गायत्रीसाम्नी gāyatrīsāmnī
गायत्रीसामनी gāyatrīsāmanī
गायत्रीसामानि gāyatrīsāmāni
Instrumental गायत्रीसाम्ना gāyatrīsāmnā
गायत्रीसामभ्याम् gāyatrīsāmabhyām
गायत्रीसामभिः gāyatrīsāmabhiḥ
Dativo गायत्रीसाम्ने gāyatrīsāmne
गायत्रीसामभ्याम् gāyatrīsāmabhyām
गायत्रीसामभ्यः gāyatrīsāmabhyaḥ
Ablativo गायत्रीसाम्नः gāyatrīsāmnaḥ
गायत्रीसामभ्याम् gāyatrīsāmabhyām
गायत्रीसामभ्यः gāyatrīsāmabhyaḥ
Genitivo गायत्रीसाम्नः gāyatrīsāmnaḥ
गायत्रीसाम्नोः gāyatrīsāmnoḥ
गायत्रीसाम्नाम् gāyatrīsāmnām
Locativo गायत्रीसाम्नि gāyatrīsāmni
गायत्रीसामनि gāyatrīsāmani
गायत्रीसाम्नोः gāyatrīsāmnoḥ
गायत्रीसामसु gāyatrīsāmasu