Singular | Dual | Plural | |
Nominativo |
गायत्रीसाम
gāyatrīsāma |
गायत्रीसाम्नी
gāyatrīsāmnī गायत्रीसामनी gāyatrīsāmanī |
गायत्रीसामानि
gāyatrīsāmāni |
Vocativo |
गायत्रीसाम
gāyatrīsāma गायत्रीसामन् gāyatrīsāman |
गायत्रीसाम्नी
gāyatrīsāmnī गायत्रीसामनी gāyatrīsāmanī |
गायत्रीसामानि
gāyatrīsāmāni |
Acusativo |
गायत्रीसाम
gāyatrīsāma |
गायत्रीसाम्नी
gāyatrīsāmnī गायत्रीसामनी gāyatrīsāmanī |
गायत्रीसामानि
gāyatrīsāmāni |
Instrumental |
गायत्रीसाम्ना
gāyatrīsāmnā |
गायत्रीसामभ्याम्
gāyatrīsāmabhyām |
गायत्रीसामभिः
gāyatrīsāmabhiḥ |
Dativo |
गायत्रीसाम्ने
gāyatrīsāmne |
गायत्रीसामभ्याम्
gāyatrīsāmabhyām |
गायत्रीसामभ्यः
gāyatrīsāmabhyaḥ |
Ablativo |
गायत्रीसाम्नः
gāyatrīsāmnaḥ |
गायत्रीसामभ्याम्
gāyatrīsāmabhyām |
गायत्रीसामभ्यः
gāyatrīsāmabhyaḥ |
Genitivo |
गायत्रीसाम्नः
gāyatrīsāmnaḥ |
गायत्रीसाम्नोः
gāyatrīsāmnoḥ |
गायत्रीसाम्नाम्
gāyatrīsāmnām |
Locativo |
गायत्रीसाम्नि
gāyatrīsāmni गायत्रीसामनि gāyatrīsāmani |
गायत्रीसाम्नोः
gāyatrīsāmnoḥ |
गायत्रीसामसु
gāyatrīsāmasu |