Sanskrit tools

Sanskrit declension


Declension of गुरुशुश्रूष्वी guruśuśrūṣvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गुरुशुश्रूष्वी guruśuśrūṣvī
गुरुशुश्रूष्व्यौ guruśuśrūṣvyau
गुरुशुश्रूष्व्यः guruśuśrūṣvyaḥ
Vocative गुरुशुश्रूष्वि guruśuśrūṣvi
गुरुशुश्रूष्व्यौ guruśuśrūṣvyau
गुरुशुश्रूष्व्यः guruśuśrūṣvyaḥ
Accusative गुरुशुश्रूष्वीम् guruśuśrūṣvīm
गुरुशुश्रूष्व्यौ guruśuśrūṣvyau
गुरुशुश्रूष्वीः guruśuśrūṣvīḥ
Instrumental गुरुशुश्रूष्व्या guruśuśrūṣvyā
गुरुशुश्रूष्वीभ्याम् guruśuśrūṣvībhyām
गुरुशुश्रूष्वीभिः guruśuśrūṣvībhiḥ
Dative गुरुशुश्रूष्व्यै guruśuśrūṣvyai
गुरुशुश्रूष्वीभ्याम् guruśuśrūṣvībhyām
गुरुशुश्रूष्वीभ्यः guruśuśrūṣvībhyaḥ
Ablative गुरुशुश्रूष्व्याः guruśuśrūṣvyāḥ
गुरुशुश्रूष्वीभ्याम् guruśuśrūṣvībhyām
गुरुशुश्रूष्वीभ्यः guruśuśrūṣvībhyaḥ
Genitive गुरुशुश्रूष्व्याः guruśuśrūṣvyāḥ
गुरुशुश्रूष्व्योः guruśuśrūṣvyoḥ
गुरुशुश्रूष्वीणाम् guruśuśrūṣvīṇām
Locative गुरुशुश्रूष्व्याम् guruśuśrūṣvyām
गुरुशुश्रूष्व्योः guruśuśrūṣvyoḥ
गुरुशुश्रूष्वीषु guruśuśrūṣvīṣu