Sanskrit tools

Sanskrit declension


Declension of गुरुशोकानल guruśokānala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुरुशोकानलः guruśokānalaḥ
गुरुशोकानलौ guruśokānalau
गुरुशोकानलाः guruśokānalāḥ
Vocative गुरुशोकानल guruśokānala
गुरुशोकानलौ guruśokānalau
गुरुशोकानलाः guruśokānalāḥ
Accusative गुरुशोकानलम् guruśokānalam
गुरुशोकानलौ guruśokānalau
गुरुशोकानलान् guruśokānalān
Instrumental गुरुशोकानलेन guruśokānalena
गुरुशोकानलाभ्याम् guruśokānalābhyām
गुरुशोकानलैः guruśokānalaiḥ
Dative गुरुशोकानलाय guruśokānalāya
गुरुशोकानलाभ्याम् guruśokānalābhyām
गुरुशोकानलेभ्यः guruśokānalebhyaḥ
Ablative गुरुशोकानलात् guruśokānalāt
गुरुशोकानलाभ्याम् guruśokānalābhyām
गुरुशोकानलेभ्यः guruśokānalebhyaḥ
Genitive गुरुशोकानलस्य guruśokānalasya
गुरुशोकानलयोः guruśokānalayoḥ
गुरुशोकानलानाम् guruśokānalānām
Locative गुरुशोकानले guruśokānale
गुरुशोकानलयोः guruśokānalayoḥ
गुरुशोकानलेषु guruśokānaleṣu