| Singular | Dual | Plural |
Nominative |
गुरुशोकानलः
guruśokānalaḥ
|
गुरुशोकानलौ
guruśokānalau
|
गुरुशोकानलाः
guruśokānalāḥ
|
Vocative |
गुरुशोकानल
guruśokānala
|
गुरुशोकानलौ
guruśokānalau
|
गुरुशोकानलाः
guruśokānalāḥ
|
Accusative |
गुरुशोकानलम्
guruśokānalam
|
गुरुशोकानलौ
guruśokānalau
|
गुरुशोकानलान्
guruśokānalān
|
Instrumental |
गुरुशोकानलेन
guruśokānalena
|
गुरुशोकानलाभ्याम्
guruśokānalābhyām
|
गुरुशोकानलैः
guruśokānalaiḥ
|
Dative |
गुरुशोकानलाय
guruśokānalāya
|
गुरुशोकानलाभ्याम्
guruśokānalābhyām
|
गुरुशोकानलेभ्यः
guruśokānalebhyaḥ
|
Ablative |
गुरुशोकानलात्
guruśokānalāt
|
गुरुशोकानलाभ्याम्
guruśokānalābhyām
|
गुरुशोकानलेभ्यः
guruśokānalebhyaḥ
|
Genitive |
गुरुशोकानलस्य
guruśokānalasya
|
गुरुशोकानलयोः
guruśokānalayoḥ
|
गुरुशोकानलानाम्
guruśokānalānām
|
Locative |
गुरुशोकानले
guruśokānale
|
गुरुशोकानलयोः
guruśokānalayoḥ
|
गुरुशोकानलेषु
guruśokānaleṣu
|