| Singular | Dual | Plural |
Nominativo |
गुरुशोकानलः
guruśokānalaḥ
|
गुरुशोकानलौ
guruśokānalau
|
गुरुशोकानलाः
guruśokānalāḥ
|
Vocativo |
गुरुशोकानल
guruśokānala
|
गुरुशोकानलौ
guruśokānalau
|
गुरुशोकानलाः
guruśokānalāḥ
|
Acusativo |
गुरुशोकानलम्
guruśokānalam
|
गुरुशोकानलौ
guruśokānalau
|
गुरुशोकानलान्
guruśokānalān
|
Instrumental |
गुरुशोकानलेन
guruśokānalena
|
गुरुशोकानलाभ्याम्
guruśokānalābhyām
|
गुरुशोकानलैः
guruśokānalaiḥ
|
Dativo |
गुरुशोकानलाय
guruśokānalāya
|
गुरुशोकानलाभ्याम्
guruśokānalābhyām
|
गुरुशोकानलेभ्यः
guruśokānalebhyaḥ
|
Ablativo |
गुरुशोकानलात्
guruśokānalāt
|
गुरुशोकानलाभ्याम्
guruśokānalābhyām
|
गुरुशोकानलेभ्यः
guruśokānalebhyaḥ
|
Genitivo |
गुरुशोकानलस्य
guruśokānalasya
|
गुरुशोकानलयोः
guruśokānalayoḥ
|
गुरुशोकानलानाम्
guruśokānalānām
|
Locativo |
गुरुशोकानले
guruśokānale
|
गुरुशोकानलयोः
guruśokānalayoḥ
|
गुरुशोकानलेषु
guruśokānaleṣu
|