Sanskrit tools

Sanskrit declension


Declension of गुरुसमवाय gurusamavāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुरुसमवायः gurusamavāyaḥ
गुरुसमवायौ gurusamavāyau
गुरुसमवायाः gurusamavāyāḥ
Vocative गुरुसमवाय gurusamavāya
गुरुसमवायौ gurusamavāyau
गुरुसमवायाः gurusamavāyāḥ
Accusative गुरुसमवायम् gurusamavāyam
गुरुसमवायौ gurusamavāyau
गुरुसमवायान् gurusamavāyān
Instrumental गुरुसमवायेन gurusamavāyena
गुरुसमवायाभ्याम् gurusamavāyābhyām
गुरुसमवायैः gurusamavāyaiḥ
Dative गुरुसमवायाय gurusamavāyāya
गुरुसमवायाभ्याम् gurusamavāyābhyām
गुरुसमवायेभ्यः gurusamavāyebhyaḥ
Ablative गुरुसमवायात् gurusamavāyāt
गुरुसमवायाभ्याम् gurusamavāyābhyām
गुरुसमवायेभ्यः gurusamavāyebhyaḥ
Genitive गुरुसमवायस्य gurusamavāyasya
गुरुसमवाययोः gurusamavāyayoḥ
गुरुसमवायानाम् gurusamavāyānām
Locative गुरुसमवाये gurusamavāye
गुरुसमवाययोः gurusamavāyayoḥ
गुरुसमवायेषु gurusamavāyeṣu