| Singular | Dual | Plural |
Nominativo |
गुरुसमवायः
gurusamavāyaḥ
|
गुरुसमवायौ
gurusamavāyau
|
गुरुसमवायाः
gurusamavāyāḥ
|
Vocativo |
गुरुसमवाय
gurusamavāya
|
गुरुसमवायौ
gurusamavāyau
|
गुरुसमवायाः
gurusamavāyāḥ
|
Acusativo |
गुरुसमवायम्
gurusamavāyam
|
गुरुसमवायौ
gurusamavāyau
|
गुरुसमवायान्
gurusamavāyān
|
Instrumental |
गुरुसमवायेन
gurusamavāyena
|
गुरुसमवायाभ्याम्
gurusamavāyābhyām
|
गुरुसमवायैः
gurusamavāyaiḥ
|
Dativo |
गुरुसमवायाय
gurusamavāyāya
|
गुरुसमवायाभ्याम्
gurusamavāyābhyām
|
गुरुसमवायेभ्यः
gurusamavāyebhyaḥ
|
Ablativo |
गुरुसमवायात्
gurusamavāyāt
|
गुरुसमवायाभ्याम्
gurusamavāyābhyām
|
गुरुसमवायेभ्यः
gurusamavāyebhyaḥ
|
Genitivo |
गुरुसमवायस्य
gurusamavāyasya
|
गुरुसमवाययोः
gurusamavāyayoḥ
|
गुरुसमवायानाम्
gurusamavāyānām
|
Locativo |
गुरुसमवाये
gurusamavāye
|
गुरुसमवाययोः
gurusamavāyayoḥ
|
गुरुसमवायेषु
gurusamavāyeṣu
|