Sanskrit tools

Sanskrit declension


Declension of गुरुस्त्रीगमनीया gurustrīgamanīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुरुस्त्रीगमनीया gurustrīgamanīyā
गुरुस्त्रीगमनीये gurustrīgamanīye
गुरुस्त्रीगमनीयाः gurustrīgamanīyāḥ
Vocative गुरुस्त्रीगमनीये gurustrīgamanīye
गुरुस्त्रीगमनीये gurustrīgamanīye
गुरुस्त्रीगमनीयाः gurustrīgamanīyāḥ
Accusative गुरुस्त्रीगमनीयाम् gurustrīgamanīyām
गुरुस्त्रीगमनीये gurustrīgamanīye
गुरुस्त्रीगमनीयाः gurustrīgamanīyāḥ
Instrumental गुरुस्त्रीगमनीयया gurustrīgamanīyayā
गुरुस्त्रीगमनीयाभ्याम् gurustrīgamanīyābhyām
गुरुस्त्रीगमनीयाभिः gurustrīgamanīyābhiḥ
Dative गुरुस्त्रीगमनीयायै gurustrīgamanīyāyai
गुरुस्त्रीगमनीयाभ्याम् gurustrīgamanīyābhyām
गुरुस्त्रीगमनीयाभ्यः gurustrīgamanīyābhyaḥ
Ablative गुरुस्त्रीगमनीयायाः gurustrīgamanīyāyāḥ
गुरुस्त्रीगमनीयाभ्याम् gurustrīgamanīyābhyām
गुरुस्त्रीगमनीयाभ्यः gurustrīgamanīyābhyaḥ
Genitive गुरुस्त्रीगमनीयायाः gurustrīgamanīyāyāḥ
गुरुस्त्रीगमनीययोः gurustrīgamanīyayoḥ
गुरुस्त्रीगमनीयानाम् gurustrīgamanīyānām
Locative गुरुस्त्रीगमनीयायाम् gurustrīgamanīyāyām
गुरुस्त्रीगमनीययोः gurustrīgamanīyayoḥ
गुरुस्त्रीगमनीयासु gurustrīgamanīyāsu