| Singular | Dual | Plural |
Nominativo |
गुरुस्त्रीगमनीया
gurustrīgamanīyā
|
गुरुस्त्रीगमनीये
gurustrīgamanīye
|
गुरुस्त्रीगमनीयाः
gurustrīgamanīyāḥ
|
Vocativo |
गुरुस्त्रीगमनीये
gurustrīgamanīye
|
गुरुस्त्रीगमनीये
gurustrīgamanīye
|
गुरुस्त्रीगमनीयाः
gurustrīgamanīyāḥ
|
Acusativo |
गुरुस्त्रीगमनीयाम्
gurustrīgamanīyām
|
गुरुस्त्रीगमनीये
gurustrīgamanīye
|
गुरुस्त्रीगमनीयाः
gurustrīgamanīyāḥ
|
Instrumental |
गुरुस्त्रीगमनीयया
gurustrīgamanīyayā
|
गुरुस्त्रीगमनीयाभ्याम्
gurustrīgamanīyābhyām
|
गुरुस्त्रीगमनीयाभिः
gurustrīgamanīyābhiḥ
|
Dativo |
गुरुस्त्रीगमनीयायै
gurustrīgamanīyāyai
|
गुरुस्त्रीगमनीयाभ्याम्
gurustrīgamanīyābhyām
|
गुरुस्त्रीगमनीयाभ्यः
gurustrīgamanīyābhyaḥ
|
Ablativo |
गुरुस्त्रीगमनीयायाः
gurustrīgamanīyāyāḥ
|
गुरुस्त्रीगमनीयाभ्याम्
gurustrīgamanīyābhyām
|
गुरुस्त्रीगमनीयाभ्यः
gurustrīgamanīyābhyaḥ
|
Genitivo |
गुरुस्त्रीगमनीयायाः
gurustrīgamanīyāyāḥ
|
गुरुस्त्रीगमनीययोः
gurustrīgamanīyayoḥ
|
गुरुस्त्रीगमनीयानाम्
gurustrīgamanīyānām
|
Locativo |
गुरुस्त्रीगमनीयायाम्
gurustrīgamanīyāyām
|
गुरुस्त्रीगमनीययोः
gurustrīgamanīyayoḥ
|
गुरुस्त्रीगमनीयासु
gurustrīgamanīyāsu
|