Sanskrit tools

Sanskrit declension


Declension of गुरुस्त्रीगमनीय gurustrīgamanīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुरुस्त्रीगमनीयम् gurustrīgamanīyam
गुरुस्त्रीगमनीये gurustrīgamanīye
गुरुस्त्रीगमनीयानि gurustrīgamanīyāni
Vocative गुरुस्त्रीगमनीय gurustrīgamanīya
गुरुस्त्रीगमनीये gurustrīgamanīye
गुरुस्त्रीगमनीयानि gurustrīgamanīyāni
Accusative गुरुस्त्रीगमनीयम् gurustrīgamanīyam
गुरुस्त्रीगमनीये gurustrīgamanīye
गुरुस्त्रीगमनीयानि gurustrīgamanīyāni
Instrumental गुरुस्त्रीगमनीयेन gurustrīgamanīyena
गुरुस्त्रीगमनीयाभ्याम् gurustrīgamanīyābhyām
गुरुस्त्रीगमनीयैः gurustrīgamanīyaiḥ
Dative गुरुस्त्रीगमनीयाय gurustrīgamanīyāya
गुरुस्त्रीगमनीयाभ्याम् gurustrīgamanīyābhyām
गुरुस्त्रीगमनीयेभ्यः gurustrīgamanīyebhyaḥ
Ablative गुरुस्त्रीगमनीयात् gurustrīgamanīyāt
गुरुस्त्रीगमनीयाभ्याम् gurustrīgamanīyābhyām
गुरुस्त्रीगमनीयेभ्यः gurustrīgamanīyebhyaḥ
Genitive गुरुस्त्रीगमनीयस्य gurustrīgamanīyasya
गुरुस्त्रीगमनीययोः gurustrīgamanīyayoḥ
गुरुस्त्रीगमनीयानाम् gurustrīgamanīyānām
Locative गुरुस्त्रीगमनीये gurustrīgamanīye
गुरुस्त्रीगमनीययोः gurustrīgamanīyayoḥ
गुरुस्त्रीगमनीयेषु gurustrīgamanīyeṣu