| Singular | Dual | Plural |
Nominative |
गुरुस्त्रीगमनीयम्
gurustrīgamanīyam
|
गुरुस्त्रीगमनीये
gurustrīgamanīye
|
गुरुस्त्रीगमनीयानि
gurustrīgamanīyāni
|
Vocative |
गुरुस्त्रीगमनीय
gurustrīgamanīya
|
गुरुस्त्रीगमनीये
gurustrīgamanīye
|
गुरुस्त्रीगमनीयानि
gurustrīgamanīyāni
|
Accusative |
गुरुस्त्रीगमनीयम्
gurustrīgamanīyam
|
गुरुस्त्रीगमनीये
gurustrīgamanīye
|
गुरुस्त्रीगमनीयानि
gurustrīgamanīyāni
|
Instrumental |
गुरुस्त्रीगमनीयेन
gurustrīgamanīyena
|
गुरुस्त्रीगमनीयाभ्याम्
gurustrīgamanīyābhyām
|
गुरुस्त्रीगमनीयैः
gurustrīgamanīyaiḥ
|
Dative |
गुरुस्त्रीगमनीयाय
gurustrīgamanīyāya
|
गुरुस्त्रीगमनीयाभ्याम्
gurustrīgamanīyābhyām
|
गुरुस्त्रीगमनीयेभ्यः
gurustrīgamanīyebhyaḥ
|
Ablative |
गुरुस्त्रीगमनीयात्
gurustrīgamanīyāt
|
गुरुस्त्रीगमनीयाभ्याम्
gurustrīgamanīyābhyām
|
गुरुस्त्रीगमनीयेभ्यः
gurustrīgamanīyebhyaḥ
|
Genitive |
गुरुस्त्रीगमनीयस्य
gurustrīgamanīyasya
|
गुरुस्त्रीगमनीययोः
gurustrīgamanīyayoḥ
|
गुरुस्त्रीगमनीयानाम्
gurustrīgamanīyānām
|
Locative |
गुरुस्त्रीगमनीये
gurustrīgamanīye
|
गुरुस्त्रीगमनीययोः
gurustrīgamanīyayoḥ
|
गुरुस्त्रीगमनीयेषु
gurustrīgamanīyeṣu
|